Mangalasutta - Hạnh Phúc Kinh

Evaṃ me sutaṃ: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāṭhapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.

Evaṃ me sutaṃ: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāṭhapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā
devatā bhagavantaṃ gāṭhāya ajjhabhāsi

Bahū devā manussā ca
Maṅgalāni acintayuṃ
Ākaṅkhamānā sotthānaṃ
Brūhi maṅgalamuttamaṃ

Asevanā ca bālānaṃ
Paṇḍitānañca sevanā
Pūjā ca pūjanīyānaṃ
Etaṃ maṅgalamuttamaṃ

Paṭirūpadesavāso ca
Pubbe ca katapuññatā
Attasammāpaṇidhi ca
Etaṃ maṅgalamuttamaṃ

Bāhusaccañ ca sippañca
Vinayo ca susikkhito
Subhāsitā ca yā vācā
Etaṃ maṅgalamuttamaṃ

Mātāpitu upaṭṭhānaṃ
Puttadārassa saṅgaho
Anākulā ca kammantā
Etaṃ maṅgalamuttamaṃ

Dānañca dhammacariyā ca
Ñātakānañca saṅgaho
Anavajjāni kammāni
Etaṃ maṅgalamuttamaṃ

Āratī viratī pāpā
Majjapānā ca saññamo
Appamādo ca dhammesu
Etaṃ maṅgalamuttamaṃ

Gāravo ca nivāto ca
Santuṭṭhī ca kataññutā
Kālena dhammassavanaṃ
Etaṃ maṅgalamuttamaṃ

Khantī ca sovacassatā
Samaṇānañca dassanaṃ
Kālena dhammasākacchā
Etaṃ maṅgalamuttamaṃ

Tapo ca brahmacariyañca
Ariyasaccānadassanaṃ
Nibbānasacchikiriyā ca
Etaṃ maṅgalamuttamaṃ

Phuṭṭhassa lokadhammehi
Cittaṃ yassa na kampati
Asokaṃ virajaṃ khemaṃ
Etaṃ maṅgalamuttamaṃ

Etādisāni katvāna
Sabbatthamaparājitā
Sabbattha sotthiṃ gacchanti
Tantesaṃ maṅgalamuttamanti

 

Tiếng Việt:

Phật-giáo-Nguyên-Thủy Theravāda

 

Bình luận
| Mới nhất