Kinh châu báu - Pali

Paṇidhānato paṭṭhāya tathāgatassa dasa Pāramiyo dasa upapāramiyo dasa Paramatthapāramiyo pañca mahāpariccāge Tisso cariyā pacchimabbhave gabbhā

Bố cáo

Paṇidhānato paṭṭhāya tathāgatassa dasa
Pāramiyo dasa upapāramiyo dasa
Paramatthapāramiyo pañca mahāpariccāge
Tisso cariyā pacchimabbhave gabbhā
Vakkantiṃ jātiṃ abhinikkhamanaṃ
Padhānacariyaṃ bodhipallaṅke māravija-
Yaṃ sabbaññutaññāṇappaṭivedhaṃ nava
Lokuttaradhammeti sabbe pime buddhaguṇe
āvajjitvā vesāliyā tīsu pākārantaresu
Tiyāmarattiṃ parittaṃ karonto āyasmā
ānandatthero viya kāruññacittaṃ
Upaṭṭhapetvā koṭisatasahassesu cakkavāḷesu devatā yassānampatiggaṇhanti yañca Vesāliyaṃpure rogā manussadubbhikkha sambhūtantividhaṃ bhayaṃ khippamantaradhāpesi parittantaṃ bhaṇāma he



Chánh kinh Châu báu

Yānīdha bhūtāni samāgatāni
Bhummāni vā yāniva antalikkhe
Sabbe va bhūtā sumanā bhavantu
Athopi sakkacca suṇantu bhāsitaṃ
Tasmā hi bhūtāni sāmetha sabbe
Mettaṃ karotha mānusiyā pajāya
Divā ca ratto ca haranti ye baliṃ
Tasmā hi ne rakkhatha appamattā

Yaṅkiñci vittaṃ idha vā huraṃ vā
Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi tathāgatena
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.

Khayaṃ virāgaṃ amataṃ paṇītaṃ
yadajjhagā sakyamunī samāhito
Na tena dhammena samatthi kiñci
idaṃ pi dhamme ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ
samādhimānantarikaññamāhu
samādhinā tena samo na vijjati
idaṃ pi dhamme ratanaṃ paṇītam
etena saccena suvatthi hotu

Ye puggalā aṭṭhasataṃ pasaṭṭhā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni
idaṃ pi saṅghe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Ye suppayuttā manasā daḷhena
nikkāmino gotamasāsanamhi
te pattipattā amataṃ vigayha
laddhā mudhā nibbutiṃ bhuñjamānā
idaṃ pi saṅghe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Yathindakhīlo paṭhaviṃ sito siyā
catubbhi vātebhi asampakampiyo
tathūpamaṃ suppurisaṃ vadāmi
yo ariyasaccāni aveccapassati
idaṃ pi saṅghe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Ye ariyasaccāni vibhāvayanti
gambhīrapaññena sudesitāni
kiñcāpi te honti bhusappamattā
na te bhavaṃ aṭṭhamamādiyanti
idaṃ pi saṅghe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Sahāvassa dassanasampadāya
tayassu dhammā jahitā bhavanti
sakkāyadiṭṭhi vicikicchitañca
sīlabbataṃ vāpi yadatthi kiñci
catūhapāyehi ca vippamutto
cha cābhiṭṭhānāni abhabbo kātuṃ
idaṃ pi saṅghe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Kiñcāpi so kammaṃ karoti
pāpakaṃ kāyena vācāyuda cetasā vā
abhabbo so tassa paṭicchadāya
abhabbatā diṭṭhapadassa vuttā
idaṃ pi saṅghe ratanaṃ paṇtītaṃ
etena saccena suvatthi hotu

Vanappagumbe yathā phussitagge
gimhānamāse paṭhamasmiṃ gimhe
tathūpamaṃ dhammavaraṃ adesayi
nibbānagāmiṃ paramaṃ hitāya
idaṃ pi buddhe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Varo varaññū varado varāharo
anuttaro dhammavaraṃ adesayi
Idaṃ pi buddhe ratanaṃ paṇītaṃ
etena saccena suvatthi hotu

Khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ
virattacittāyatike bhavasmiṃ
te khīṇabījā aviruḷhichandā
nibbanti dhīrā yathāyampadīpo
idaṃ pi saṅghe ratanaṃ panītaṃ
etena saccena suvatthi hotu

Yānīdha bhūtāni samāgatāni
bhummāni vā yāniva antalikkhe
tathāgataṃ devamanussapūjitaṃ
buddhaṃ namassāma suvatthi hotu

Yānīdha bhūtāni samāgatāni
bhummāni vā yāniva antalikhe
tathāgataṃ devamanussapùjitaṃ
dhammaṃ namassāma suvatthi hotu

Yanītha bhūtāni samāgatāni
bhummāni vā yāniva antalikkhe
tathāgataṃ devamanussapūjitaṃ
saṅghaṃ namassāma suvatthi hotu.

Phật-giáo-Nguyên-Thủy Theravāda

Bình luận
| Mới nhất