Karaṇīyamettasutta - Kinh từ bi

KaraṇīyamatthakusalenaYantaṃ santaṃ padaṃ abhisameccaSakko ujū ca suhujū caSuvaco cassa mudu anatimānī.

Tiếng Pali:

Karaṇīyamatthakusalena

Yantaṃ santaṃ padaṃ abhisamecca

Sakko ujū ca suhujū ca

Suvaco cassa mudu anatimānī.

Santussako ca subharo ca

Appakicco ca sallahukavutti

Santindriyo ca nipako ca

Appagabbho kulesu ananugiddho.

Na ca khuddaṃ samācare kiñci

Yena viññū pare upavadeyyuṃ

Sukhino vā khemino hontu

Sabbe sattā bhavantu sukhitattā

Ye keci pāṇabhūtatthi

Tasā vā ṭhāvarā vā anavasesā

Dīghā vā ye mahantā vā

Majjhimā rassakānukathullā.

Diṭṭhā vā ye ca aḍḍitthā

Ye ca dūre vasanti avidūre

Bhūtā vā sambhavesī vā

Sabbe sattā bhavantu sukhitattā.

Na paro paraṃ nikubbetha

Nātimaññetha katthaci naṃ kiñci

Byārosanā paṭighasaññā

Nāññamaññassa dukkhamiccheyya.

Mātā yathā niyaṃ puttaṃ

Āyusā ekaputtamanurakkhe

Evampi sabbabhūtesu

Mānasaṃ bhāvaye aparimāṇaṃ.

Mettañ ca sabbalokasmiṃ

Mānasaṃ bhāvaye aparimāṇaṃ

Uddhaṃ adho ca tiriyañca

Asambādhaṃ averaṃ asapattaṃ.

Tiṭṭhañcaraṃ nisinno vā

Sayāno vā yāvatassa vigatamiddho

Etaṃ satiṃ adhiṭṭheyya

Brahmametaṃ vihāraṃ idhamāhu.

Diṭṭhiñca anupagamma sīlavā

Dassanena sampanno

Kāmesu vineyya gedhaṃ

Na hi jātu gabbhaseyyaṃ punaretīti


Tiếng Việt

Phật-giáo-Nguyên-Thủy Theravāda

Bình luận
| Mới nhất