Karaṇīyamettasutta - Kinh từ bi
Tiếng Pali:
Karaṇīyamatthakusalena
Yantaṃ santaṃ padaṃ abhisamecca
Sakko ujū ca suhujū ca
Suvaco cassa mudu anatimānī.
Santussako ca subharo ca
Appakicco ca sallahukavutti
Santindriyo ca nipako ca
Appagabbho kulesu ananugiddho.
Na ca khuddaṃ samācare kiñci
Yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu
Sabbe sattā bhavantu sukhitattā
Ye keci pāṇabhūtatthi
Tasā vā ṭhāvarā vā anavasesā
Dīghā vā ye mahantā vā
Majjhimā rassakānukathullā.
Diṭṭhā vā ye ca aḍḍitthā
Ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā
Sabbe sattā bhavantu sukhitattā.
Na paro paraṃ nikubbetha
Nātimaññetha katthaci naṃ kiñci
Byārosanā paṭighasaññā
Nāññamaññassa dukkhamiccheyya.
Mātā yathā niyaṃ puttaṃ
Āyusā ekaputtamanurakkhe
Evampi sabbabhūtesu
Mānasaṃ bhāvaye aparimāṇaṃ.
Mettañ ca sabbalokasmiṃ
Mānasaṃ bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyañca
Asambādhaṃ averaṃ asapattaṃ.
Tiṭṭhañcaraṃ nisinno vā
Sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya
Brahmametaṃ vihāraṃ idhamāhu.
Diṭṭhiñca anupagamma sīlavā
Dassanena sampanno
Kāmesu vineyya gedhaṃ
Na hi jātu gabbhaseyyaṃ punaretīti
Tiếng Việt
- [30/08/2020] Bài kinh Tâm Từ - metta sutta
- [29/08/2020] Bài kệ Rải Tâm Từ
- [04/03/2019] 5 điều quán tưởng
- [04/03/2019] Lễ bái Phụ Mẫu
- [04/01/2019] Kinh Tứ niệm xứ
- [03/07/2016] Āṭānāṭiyaparittaṃ - Lễ Bái Chư Phật
- [03/07/2016] Jayaparitta - Kinh Thắng Hạnh
- [03/07/2016] Kinh châu báu - Pali
- [03/07/2016] Mangalasutta - Hạnh Phúc Kinh