Jayaparitta - Kinh Thắng Hạnh
Mahākāruṇiko nātho hitāya sabbapāṇinaṃ pūretvā pāramī sabbā patto sambodhimuttamaṃ etena saccavajjena hotu me jayamaṅgalaṃ.
Mahākāruṇiko nātho hitāya sabbapāṇinaṃ pūretvā pāramī sabbā patto sambodhimuttamaṃ etena saccavajjena hotu me jayamaṅgalaṃ.
Jayanto bodhiyā mūle sakyānaṃ nandivaḍḍhano evaṃ tvaṃ vijayo hohi jayassu jayamaṅgale.
Aparājitapallaṅke sīse paṭhavipokkhare abhiseke sabbabuddhānaṃ aggappatto pamodati.
Sunakkhattaṃ sumaṅgalaṃ supabhātaṃ suhutthitaṃ sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārīsu.
Padakkhiṇaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ padakkhiṇaṃ manokammaṃ paṇidhī te padakkhiṇā padakkhiṇāni katvāṇa labhantatthe padakkhiṇe.
Te atthaladdhā sukhitā viruḷhā buddhasāsane arogā sukhitā hotha saha sabbehi ñātibhi.
Bình luận
Quan tâm nhất | Mới nhất
Video khác
- [30/08/2020] Bài kinh Tâm Từ - metta sutta
- [29/08/2020] Bài kệ Rải Tâm Từ
- [04/03/2019] 5 điều quán tưởng
- [04/03/2019] Lễ bái Phụ Mẫu
- [04/01/2019] Kinh Tứ niệm xứ
- [03/07/2016] Kinh châu báu - Pali
- [03/07/2016] Mangalasutta - Hạnh Phúc Kinh