Anattalakkhaṇasutta - Kinh tụng về tướng vô ngã
Evaṃ me sutaṃ Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:Rūpaṃ bhikkhave anattā rūpañca hidaṃ bhikkhave attā abhavissa.
Evaṃ me sutaṃ
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:Rūpaṃ bhikkhave anattā rūpañca hidaṃ bhikkhave attā abhavissa. Nayidaṃ rūpaṃ ābādhāya saṃvatteyya labbhetha ca rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. Yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati naca labbhati rūpe, evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
Vedanā anattā vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya, evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Yasmā ca kho bhikkhave vedanā anattā, tasmā vedanā ābādhāya saṃvattati na ca
labbhati vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Saññā anattā saññā ca hidaṃ bhikkhave attā abhavissa nayidaṃ saññā ābādhāya saṃvatteyya labbhetha ca saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti. Yasmā ca kho bhikkhave saññā anattā, tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya evaṃme saññā hotu evaṃ me saññā mā ahosīti. Saṅkhārā anattā saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ
saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. Yasmā ca kho bhikkhave saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me
saṅkhārā mā ahesunti. Viññāṇaṃ anattā viññāṇañca hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti. Yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā vinñāṇaṃ ābādhāya saṃvattati na ca labbhati vinñāṇe evaṃ me vinñāṇaṃ hotu evaṃ me vinñāṇaṃ mā ahosīti
Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? Aniccaṃ bhante Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti No hetaṃ bhante Taṃ kiṃ maññatha bhikkhave saññā niccā vā aniccā vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. Taṃ kiṃ maññatha bhikkhave saṇkhārā
niccā vā aniccā vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. Taṃ kiṃ maññatha bhikkhave viññānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
Tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbā vedanā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhāvā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbā saññā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ ammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbe saṅkhārā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṅ kiñci viññāṇam
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ viññāṇam netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati vinñāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamīti. ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:Rūpaṃ bhikkhave anattā rūpañca hidaṃ bhikkhave attā abhavissa. Nayidaṃ rūpaṃ ābādhāya saṃvatteyya labbhetha ca rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. Yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati naca labbhati rūpe, evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
Vedanā anattā vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya, evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Yasmā ca kho bhikkhave vedanā anattā, tasmā vedanā ābādhāya saṃvattati na ca
labbhati vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Saññā anattā saññā ca hidaṃ bhikkhave attā abhavissa nayidaṃ saññā ābādhāya saṃvatteyya labbhetha ca saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti. Yasmā ca kho bhikkhave saññā anattā, tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya evaṃme saññā hotu evaṃ me saññā mā ahosīti. Saṅkhārā anattā saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ
saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. Yasmā ca kho bhikkhave saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me
saṅkhārā mā ahesunti. Viññāṇaṃ anattā viññāṇañca hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti. Yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā vinñāṇaṃ ābādhāya saṃvattati na ca labbhati vinñāṇe evaṃ me vinñāṇaṃ hotu evaṃ me vinñāṇaṃ mā ahosīti
Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? Aniccaṃ bhante Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti No hetaṃ bhante Taṃ kiṃ maññatha bhikkhave saññā niccā vā aniccā vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. Taṃ kiṃ maññatha bhikkhave saṇkhārā
niccā vā aniccā vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāma dhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. Taṃ kiṃ maññatha bhikkhave viññānaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
Tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbā vedanā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhāvā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbā saññā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ ammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbe saṅkhārā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṅ kiñci viññāṇam
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ viññāṇam netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati vinñāṇasmimpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamīti. ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Bình luận
Quan tâm nhất | Mới nhất
Video khác
- [30/08/2020] Bài kinh Tâm Từ - metta sutta
- [29/08/2020] Bài kệ Rải Tâm Từ
- [04/03/2019] 5 điều quán tưởng
- [04/03/2019] Lễ bái Phụ Mẫu
- [04/01/2019] Kinh Tứ niệm xứ
- [05/07/2016] Paṭiccasamuppāda - Thập nhị duyên khởi
- [04/07/2016] Dhammacakkappavattanasutta - Kinh chuyển pháp luân
- [04/07/2016] Dasapāramī - Kinh đáo bỉ ngạn (kinh thập độ)
- [04/07/2016] Khandhaparitta gāthā - Kinh rải tâm từ đến các loài rắn
- [04/07/2016] Karaṇīyamettasutta - Kinh từ bi