Kinh tâm từ (từ bi kinh)

Karaṇīyamatthakusalena
Yantaṃ santaṃ padaṃ abhisamecca
Sakko ujū ca suhujū ca
Suvaco cassa mudu anatimānī
Santussako ca subharo ca
Appakicco ca sallahukavutti
Santindriyo ca nipako ca
Appagabbho kulesu ananugiddho
Na ca khuddaṃ samācare kiñci
Yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu
Sabbe sattā bhavantu sukhitattā
Ye keci pāṇabhūtatthi
Tasā vā ṭhāvarā vā anavasesā
Dīghā vā ye mahantā vā
Majjhimā rassakānukathullā
Diṭṭhā vā ye ca aḍḍitthā
Ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā
Sabbe sattā bhavantu sukhitattā
Na paro paraṃ nikubbetha
Nātimaññetha katthaci naṃ kiñci
Byārosanā paṭighasaññā
Nāññamaññassa dukkhamiccheyya
Mātā yathā niyaṃ puttaṃ
āyusā ekaputtamanurakkhe
Evampi sabbabhūtesu
Mānasaṃ bhāvaye aparimāṇaṃ
Mettañ ca sabbalokasmiṃ
Mānasaṃ bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyañca
Asambādhaṃ averaṃ asapattaṃ
Tiṭṭhañcaraṃ nisinno vā
Sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya
Brahmametaṃ vihāraṃ idhamāhu.
Diṭṭhiñca anupagamma sīlavā
Dassanena sampanno
Kāmesu vineyya gedhaṃ
Na hi jātu gabbhaseyyaṃ punaretīti

Bình luận
| Mới nhất