Hồi hướng

Udetayañcakkhumā (Apetayañcakkhumā) ekarājāharissavaṇṇo paṭhavippabhāso taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ

Hồi hướng

kinh khổng tước

Udetayañcakkhumā (Apetayañcakkhumā) ekarājā
harissavaṇṇo paṭhavippabhāso taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ

Tayajja guttā viharemu divasaṃ (rattiṃ)
ye brahmaṇā vedagu sabbadhamme
te me namo te camaṃ palāyantu
namatthu Buddhānaṃ namatthu bodhiyā
namo vimuttānaṃ namo vimuttiyā
imaṃ so parittaṃ katvā moro carati esanā. (vāsamakappayīti).

 

 

Sabbadisāsu mettāpharanaṃ - rải tâm từ

Sabbe puratthimāyā disāya sattā averā sukhī hontu.
Sabbe puratthimāyā anudisāya sattā averā sukhī hontu.
Sabbe dakkhiṇāya disāya sattā averā sukhī hontu.
Sabbe dakkhiṇāya anudisāya sattā averā sukhī hontu.
Sabbe pacchimāya disāya sattā averā sukhī hontu.
Sabbe pacchimāya anudisāya sattā averā sukhī hontu.
Sabbe uttarāya disāya sattā averā sukhī hontu.
Sabbe uttarāya anudisāya sattā averā sukhī hontu.
Sabbe uparimāya disāya sattā averā sukhī hontu.
Sabbe heṭṭhimāya disāya sattā averā sukhī hontu.
Sabbe sattā averā hontu, sukhitā hontu niddukkhā hontu abyāpajjhā hontu, anīghā hontu dīghāyukā hontu, arogā hontu, sampattīhi samijjhaṇtu sukhī attānaṃ pāriharantu, dukkhappattā ca niddukkhā, bhayappattā ca nibbhayā, sokappattā ca nissokā hontu sabbepi pāṇiṇo.

 

 

Paṭidānagāthā - kệ hồi hướng sau khi tụng kinh

 

Yā devatā santi vihāravāsinī.

Thūpe ghare bodhighare tahiṃ tahiṃ. Tā dhammadānena bhavantu pūjitā. Sotthiṃ karontedha vihāramaṇdale.

 

Therā ca majjhā navakā ca bhikkhavo, Sārāmikā dānapatī upāsakā,

Gāmā ca desā nigāmā ca issarā, Sappāṇabhūtā sukhitā bhavantute.

 

Jalābujā ye pica aṇḍasambhavā, Saṃsedajātā athavopapātikā, Niyyānikaṃ dhammavaraṃ paticcate, Sabbepi dukkhassa karontu samkhayaṃ.

Thātu ciraṃ sataṃ dhammo. Dhammaddharā ca puggalā. Saṅgho hotu samaggo va, Atthāya ca hitāya ca.

 

Amhe rakkhatu saddhammo,

Sabbepi dhammacārino.

Vuḍḍhiṃ sampāpuṇeyyāma, Dhammāriyappavedite.

 

 

Bài tiễn chư thiên

 

Dukkhappattā ca niddukkhā,

Bhayappattā ca nibbhayā,

Sokappattā ca nissokā,

Hontu sabbepi pāṇino.

 

Ettāvatā ca amhehi,

Sambhataṃ puññasampadaṃ,

Sabbe devānumodantu,

Sabbasampattis iddhiyā.

 

Dānaṃ dadantu saddhāya,

Sīlaṃ rakkhantu sabbadā,

Bhāvanābhiratā hontu,

Gacchantu devatāgatā.

 

Sabbe Buddhā balappattā,

Paccekānañca yambalaṃ,

Arahantānañca tejena,

Rakkhaṃ bandhāmi sabbaso.

 

 

 

Kinh hồi hướng công đức

 

Yaṃ kiñci kusalakammaṃ,
kattabbaṃ kiriyaṃ mama,
kāyena vācāmanasā,
tidase sugataṃ kataṃ ,
ye sattā saññino atthi,
ye ca sattā asaññino,
kataṃ puññaphalaṃ mayhaṃ
sabbe bhāgī bhavantute,
ye taṃ kataṃ,
suviditaṃ dinnaṃ puññaphalaṃ mayā,
ye ca tattha najānanti,
devā gantvā nivedayuṃ,
sabbe lokamhi ye sattā,
jīvantāhārahetukā,
manuññaṃ bhojanaṃ
sabbe labhantu mama cetasāti.

 

Phật-giáo-Nguyên-Thủy Theravāda

Bình luận
| Mới nhất