Dhammacakkappavattanasutta - Kinh chuyển pháp luân

Evaṃ me sutaṃEkaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra khobhagavā pañcavaggiye bhikkhū āmantesi Dveme bhikkhave antā pabbajitena nasevitabbā. Yo cāyaṃ kāmesu kāmasukhalli kānuyogo hīno gammo poṭhujjaniko anariyo anatthasañhito.
Tiếng Pali:
Evaṃ me sutaṃ
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho
bhagavā pañcavaggiye bhikkhū āmantesi Dveme bhikkhave antā pabbajitena na
sevitabbā. Yo cāyaṃ kāmesu kāmasukhalli kānuyogo hīno gammo poṭhujjaniko anariyo anatthasañhito.Yo cāyaṃ attakilamathānu yogo dukkho anariyo anatthasañhito. Ete te bhikkhave ubho ante anupagamma majjhimāpaṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati

Katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati

Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ: jātipi dukkhā jarāpi dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana bhikkhave dukkhasamudayo ariyasaccaṃ yāyaṃ taṇhāponobbhavikā nandirāgasahagatā tatratatrābhinandinī. Seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ kho pana bhikkhave dukkhanirodho ariyasaccaṃ yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho panabhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.Idaṃ dukkhaṃ ariyasaccanti me bhikkhave
pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā
udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo
ariyasaccaṃ pahīnanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe ananussutesu dhammesucakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho
panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃudapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.

Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi
Yāvakīvañca me bhikkhave imesu catūsu ariyasaccesu evanti parivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
anuttaraṃ sammāsambodhiṃ abhisambuddho paccāññāsiṃ yato ca kho me bhikkhave imesu
catūsu ariyasaccesu evanti parivattaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccāññāsiṃ ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhañña-māne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

Pavattite ca bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brāhmuṇā vā kenaci vā lokasminti bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ yāmānaṃ devānaṃ
saddaṃ sutvā tusitā devā saddamanussāvesuṃ tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddamanussāvesuṃ nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddamanussāvesuṃ paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggachi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca olāro obhāso loke pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha kho bhagavā udānaṃ udānesi
Aññāsi vata bho koṇḍañño Aññāsi vata bho koṇḍaññotiItihidaṃ āyasmato koṇḍaññassa
aññākoṇḍañño tveva nāmaṃ ahosīti.



Tiếng Việt

Phật-giáo-Nguyên-Thủy Theravāda

Bình luận
| Mới nhất